Vajasaneyisanhita of the White Yajurveda

Front Cover
1862
 

Selected pages

Common terms and phrases

१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ २३ २४ २५ २६ २७ २८ ३१ ३२ ३३ ३४ ३७ ३८ अग्न अथ इति इत्यर्थः इन्द्र इव एव एष क० करोति कर्म का का० किञ्च कुरु कृत्वा खाहा गच्छ गायत्री गृह्णामि चेति छन्द जुहोति तं ततो तत्र तथा तस्मै तस्य ता ते तव तेन त्रिष्टुप् त्वं त्वा त्वा त्वां दीर्घः देव देवा देवानां देवी धनं नमः नमो निघ० नो पञ्च पशु पा० ३ पा० ६ पा० ७ पाहि पूर्ववत् पृथिवी प्रति ब्रह्म भव भवति भावः मध्ये मा मे यजमानं यजमानस्य यजुः यजूंषि यज्ञ यत्र यथा यद्दा यस्य स यहा या यूयं ये येषां यो रूपम् वयं वा विश्व विष्णु वै वो शेषः श्रुतेः सति सन् सप्त सर्वं सह संहितायां सा सूत्रार्थः सोम स्थ स्वाहा हि हे अग्ने हे सोम ेन

Bibliographic information