The Nirukta, Volume 2

Front Cover
1885
 

Selected pages

Other editions - View all

Common terms and phrases

१ भा० १० ११ १२ १४ १५ १६ १८ १९ १भा० ४० अथ अथापि अपि इति इति ऐ० इत्यर्थः इत्युच्यते इत्येव मादि इद इन्द्र उच्यते उत्तराणि उत्तरे ऋ० सं० एतत् एते एव एव हि एष ऐ० ब्रा० कतमानि पुनस्तानि कथं करोति कर्म कर्मणि कस्मात् का कि किञ्च किम् कियन्ति पुनस्तानि कृत्वा के ख० गायत्री तच तत् तत्र तथा तद् तद्यथा तस्मिन् तस्य ता तानि तु ते तेन तेषां त्वं त्वा दूति दृश्यते द्रष्टव्यम् नः न हि नाम नामानि पं० पदम् पा० पादः पुनः पृ० पृथिवी प्र प्रति ब्रह्म ब्रूमः भवति भवतीति भवन्ति मनु मन्त्रे मपि मा मार्षम् मिति मित्यर्थः मित्र मुच्यते मेव यत् यत्र यथा यदा या ये यो वा वि वेद शब्दः शस्यते श्रथ वा श्रपि श्रह श्रा श्राह सं स एव स हि सं० १ सति सर्व सा स्यात् हे

Bibliographic information