Malavika et Agnimitra: drama Indicum Kalidasae adscriptum

Front Cover
H.B. Koenig, 1840 - 108 pages
 

Selected pages

Other editions - View all

Common terms and phrases

addit deest Dist inserit omisso post quod इति इति निष्क्रान्ता इदो इरावती इला इव उभे एदं एव एव्व एष एसा एहि कचुकी कथं कहं कहिं का किं किल कुरु खलु खु गणदासः ग्रह चेटी जं जनान्तिकं जयतु जयतु जयसेना जाव जेड जो तं ततः ततः प्रविशति तथा तदो तव तह ता तुमं ते तेन हि त्वं दाणिं दाव दृष्ट्वा दे देव देवि देवी देवीए देवीर देवो देव्या द्वितीया धारिणी ननु नाम निपुणिका नु पण पत्रं परिव्राजिका पश्य पां प्रतीहारी प्रथमा प्रविश्य बकुलावलिका ब्रेड भगवति भट्टा भट्टिणी भर्ता भर्ती भवं भवति भवान् भो भोदि मं मए मधुकरिका मम मया मा मालविका मे यदि या राजा वयस्य वा विटूषकः वित्र विद्वषकः विलोक्य विश्र वो श्र श्रत्तणो श्रथ श्रपि श्रलं श्रहं श्रात्मगतं सखे समाहितिका सर्व सर्वे सह सहि सा साधु से सो हला हि हृदयं होहि ऽपि ऽस्मि

Bibliographic information